- एकनिमेषानन्तरम्
- द्विनिमेषानन्तरम्
- ह्यः
- द्विदिनपूर्वम्
- %d वर्गः
- %d वर्गौ
- %1$s समये %2$s दोषेण कृतम्
- %1$s समये %2$s दोषाभ्यां कृतम्
- १ अध्यायः
- २ अध्यायौ
- १ ट्राकर्तन्त्रांशः
- २ ट्राकर्तन्त्रांशौ
- १ शेषम्
- २ शेषे
- विस्तारनवीकरणम् उपलभ्यम्
- द्वे विस्तारनवीकरणे उपलभ्ये
- एकः नूतनाध्यायः
- द्वौ नूतनाध्यायौ
- एकाय शीर्षकाय
- द्वाभ्यां शीर्षकाभ्याम्
- अध्यायाः %1$s च इतोऽपि १ च
- अध्यायाः %1$s च इतोऽपि २ च
- १ अध्यायं लङ्घयति यतः मूले सः अनुपस्थितः अस्ति उत सः बहिः सम्मृष्टः कृतः
- २ अध्यायौ लङ्घयति यतः मूले तौ अनुपस्थितौ स्तः उत तौ बहिः सम्मृष्टौ कृतौ